PYS - Sadha Pada

Samskritam

English

Chanting

पातञ्जलयोगसूत्रम्

प्रथमोऽध्यायः – समाधि पादः 

pAtanjalayOgasUtram

prathamOdhyAyah – samAdhi pAdah

अथ योगानुशासनम् 

atha yOgAnusAshanam 1.01

योगः चित्तवृत्ति निरोधः
योगश्चित्तव्रित्तिनिरोधः 

yogah citta vritti nirOdhah

yOgascittavrittinirOdhah 1.02

तदा द्रष्टुः स्वरूपे अवस्थानम्
तदा द्रष्टुः स्वरूपेऽवस्थानम्

tadA draShtuh svarUpE avasthAnam

tadA drashtuh svarUpEvasthAnam.  1.03

वृत्ति सारूप्यम् इतरत्र
व्रित्तिसारूप्यमितरत्र  

vritti sArUpyam itaratra

vrittisArUpyamitaratra  1.04

वृत्तयः पञ्च्तय्यः क्लिष्टाः अक्लिष्टाः
वृत्तयः पञ्च्तय्यः क्लिष्टाऽक्लिष्टाः

vrittayah pancatayyah klishtAh akliShtAh

vtittayah pancatayyaklishtAklishtAh. 1.05

प्रमाण विपर्यय विकल्प निद्रा स्मृतयः
प्रमाणविपर्ययविकल्पनिद्रास्मृतयः 

pramANa viparyaya vikalpa nidrA smrutayh

pramANaviparyayavikalpanidrAsmrutayah   1.06

प्रत्यक्ष अनुमान आगमाः प्रमाणानि
प्रत्यक्षानुमानागमाः प्रमाणानि

pratyaksha anumAna AgamAh pramANAni

pratyakshAnuMAnAgamAh pramANAni  1.07

विपर्ययोः मिथ्याज्ञानम् अतद्रूपप्रतिष्टम्
विपर्ययोः मिथ्याज्ञानमतद्रूपप्रतिष्टम्

viparyayOh mithyAjnAnam atadrUpapratiShtam

viparyayOh mithyAjnAnamatadrUpapratiShtam 1.08

शब्द ज्ञान अनुपाती वस्तु शून्यो विकल्पः

शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः

shabda jnAna anupAtI vastu shUnyO vikalpah 

shabdajNanAnupAtI vastushUnyO vikalpah 1.09

अभाव प्रत्यय आलम्बना वृत्ति निद्रा
अभावप्रत्ययालम्बना वृत्तिर्निद्रा

abhAva pratyaya AlambanA vritti nidrA

abhAvaprayayAlambanA vrittirnidrA   1.10

अनुभूत विषया संप्रमोषः स्मृतिः
अनुभूतविषयासम्प्रमोषः स्मृतिः

anubhUta viShayA sampramOShah smrutih

anubhUtaviShayAsampramOShah smrutih  1.11

अभ्यास वैराग्याभ्याम् तन्निरोधः
अभ्यासवैराग्याभ्याम् तन्निरोधः

abhyAsa vairAgyAbhyAm tannirodhah

abhyAsavairAgyAbhyAm tannirodhah  1.12

तत्र स्थितौ यत्न अभ्यासः

तत्र स्थितौ यत्नोऽभ्यासः

tatra sThitau yatnObhyAsaH  1.13

स तु दीर्घ काल नैरन्तर्य सत्कारासेवितो दृढ भूमिः
स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः

sa tu dIrgha kAla nairantarya satkArasEvitO drudha bhUmih

sa tu dIrghakAlanairantaryasatkArasEvitO drudhabhUmih. 1.14

द्रष्टानुश्रविक विषय वितृष्णस्य वशीकार संज्ञा वैराग्यम्
द्रष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्

draShtAnushravika viShaya vitriShNasya vashIkArasamjnA vairAgyam

draShtAnushravikaviShayavitriShNasya vashIkArasamjnA vairAgyam       1.15

तत्परं पुरुषख्यातेः गुणवैतृष्णं
तत्परं पुरुषख्यातेर्गुणवैतृष्णम्

tatparam puruShkhyAtEh guNavaitriShNam

tatparam puruShkhyAtErguNavaitriShNam      1.16

वितर्क विचार आनन्द अस्मिता रूप अनुगमात् संप्रज्ञातः
वितर्कविचारानन्दास्मितारूपानुगामात् संप्रज्ञातः

vitarka vicAra Ananda asmitA rUpAnugAmAt samprajnAtah

vitarkavicArAnandAsmitArUpAnugAmAt samprajnAtah              1.17

विरामः प्रत्यय अभ्यासपूर्वः सम्स्कारशेषः

virAmah pratyaya abhyAsapUrva samskArasheShah           1.18

भवप्रत्ययोः विदेह प्रकृति लयानाम्

bhavapratyayOh vidEha prakruti layAnAm          1.19

श्रद्धा वीर्य स्मृति समाधि प्रज्ञापूर्वक इतरेषाम्

shradDhA vIrya smruti samAdhi prajnApUrvaka itarEShAm          1.20